B 331-4 Nāradīyasaṃhitā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 331/4
Title: Nāradīyasaṃhitā
Dimensions: 25.3 x 13.5 cm x 46 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2680
Remarks:
Reel No. B 331-4 Inventory No. 45796
Title Nāradasaṃhitā
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete missing first 2 folios,
Size 25.2 x 13.0 cm
Folios 46
Lines per Folio 11
Foliation figures in the upper left-hand and lower right-hand margin beneath the word śrī / nārada and rāmaḥ
Place of Deposit NAK
Accession No. 4/2680
Manuscript Features
Available foll. are 3–48.
Excerpts
Beginning
–stagau || 24 ||
udayāstamayebhānur āchannaḥ śastrasaṃnibhaiḥ ||
dhanair yuddhaṃ kharoṣṭābhair detarūpair (!) bhayapradaḥ || 25 ||
ṛtukālānurūpo ʼrkka sau(2)myamūrti śubhaprada (!) ||
ravicāraḥ svayaṃ samyak jñātavyas tatvadarśibhiḥ (!) || 26 ||
iti ravivicāraḥ ||
yāmya śṛṃgonnataś cadraḥ śubhado mīname(3)ṣayo (!) ||
saumyaśṛṅgo n-naraśreṣṭho nṛyugmakīṭayos tathā || 1 || (fol. 3r1–3)
«Sub: colophon:»
iti śrīnāradīyasaṃhitāyāṃ aśvaśāṃtiḥ || 62 || (fol. 48v4)
End
– trijanmasu tripād bheṣu naṃdāyāṃ bhṛguvāsare || 7 ||
dhātṛpauṣṇabhayoḥ śrāddhaṃ na krata(10)vyaṃ kulakṣa(yā)t ||
/// + + + + + kṛttikāyāṃ trijanmasuḥ (!) || 8 ||
rohivyāṃ va maghāyāṃ ca kuryānnāparapākṣika ||
(11) sakṛn mahālaye kāmye jalaśrāddhe khileṣu ca || 9 ||
atītaviṣaye caivaṃ etat sarvaṃ viciṃtayet ||
namasya māsa saṃprāpte kṛ– (fol. 48v9–11)
Microfilm Details
Reel No. B 331/4
Date of Filming 30-07-1972
Exposures 48
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 22-09-2005
Bibliography