B 331-4 Nāradīyasaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 331/4
Title: Nāradīyasaṃhitā
Dimensions: 25.3 x 13.5 cm x 46 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2680
Remarks:


Reel No. B 331-4 Inventory No. 45796

Title Nāradasaṃhitā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete missing first 2 folios,

Size 25.2 x 13.0 cm

Folios 46

Lines per Folio 11

Foliation figures in the upper left-hand and lower right-hand margin beneath the word śrī / nārada and rāmaḥ

Place of Deposit NAK

Accession No. 4/2680

Manuscript Features

Available foll. are 3–48.

Excerpts

Beginning

–stagau || 24 ||

udayāstamayebhānur āchannaḥ śastrasaṃnibhaiḥ ||

dhanair yuddhaṃ kharoṣṭābhair detarūpair (!) bhayapradaḥ || 25 ||

ṛtukālānurūpo ʼrkka sau(2)myamūrti śubhaprada (!) ||

ravicāraḥ svayaṃ samyak jñātavyas tatvadarśibhiḥ (!)  || 26 ||

iti ravivicāraḥ ||

yāmya śṛṃgonnataś cadraḥ śubhado mīname(3)ṣayo (!) ||

saumyaśṛṅgo n-naraśreṣṭho nṛyugmakīṭayos tathā || 1 || (fol. 3r1–3)

«Sub: colophon:»

iti śrīnāradīyasaṃhitāyāṃ aśvaśāṃtiḥ || 62 || (fol. 48v4)

End

– trijanmasu tripād bheṣu naṃdāyāṃ bhṛguvāsare || 7 ||

dhātṛpauṣṇabhayoḥ śrāddhaṃ na krata(10)vyaṃ kulakṣa(yā)t ||

/// + + + + + kṛttikāyāṃ trijanmasuḥ (!)  || 8 ||

rohivyāṃ va maghāyāṃ ca kuryānnāparapākṣika ||

(11) sakṛn mahālaye kāmye jalaśrāddhe khileṣu ca || 9 ||

atītaviṣaye caivaṃ etat sarvaṃ viciṃtayet ||

namasya māsa saṃprāpte kṛ– (fol. 48v9–11)

Microfilm Details

Reel No. B 331/4

Date of Filming 30-07-1972

Exposures 48

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 22-09-2005

Bibliography